Original

तदा विवेश महिषो मलयस्य गुहां प्रति ।विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ ४ ॥

Segmented

तदा विवेश महिषो मलयस्य गुहाम् प्रति विवेश वाली तत्र अपि मलयम् तद्-जिघांसया

Analysis

Word Lemma Parse
तदा तदा pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
महिषो महिष pos=n,g=m,c=1,n=s
मलयस्य मलय pos=n,g=m,c=6,n=s
गुहाम् गुहा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
वाली वालिन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अपि अपि pos=i
मलयम् मलय pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s