Original

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ।परिकालयते वाली मलयं प्रति पर्वतम् ॥ ३ ॥

Segmented

यदा तु दुन्दुभिम् नाम दानवम् महिष-आकृतिम् परिकालयते वाली मलयम् प्रति पर्वतम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
दुन्दुभिम् दुन्दुभि pos=n,g=m,c=2,n=s
नाम नाम pos=i
दानवम् दानव pos=n,g=m,c=2,n=s
महिष महिष pos=n,comp=y
आकृतिम् आकृति pos=n,g=m,c=2,n=s
परिकालयते परिकालय् pos=v,p=3,n=s,l=lat
वाली वालिन् pos=n,g=m,c=1,n=s
मलयम् मलय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s