Original

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ।श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ २ ॥

Segmented

सुग्रीवस् तु ततो रामम् उवाच प्रणत-आत्मवान् श्रूयताम् सर्वम् आख्यास्ये विस्तरेण नर-ऋषभ

Analysis

Word Lemma Parse
सुग्रीवस् सुग्रीव pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रणत प्रणम् pos=va,comp=y,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s