Original

ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज ।न विवेश तदा वाली मतङ्गस्य भयात्तदा ॥ १६ ॥

Segmented

ततः पर्वतम् आसाद्य ऋश्यमूकम् नृप-आत्मज न विवेश तदा वाली मतंगस्य भयात् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
ऋश्यमूकम् ऋश्यमूक pos=n,g=m,c=2,n=s
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
मतंगस्य मतंग pos=n,g=m,c=6,n=s
भयात् भय pos=n,g=n,c=5,n=s
तदा तदा pos=i