Original

प्रविशेद्यदि वा वाली मूर्धास्य शतधा भवेत् ।तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति ॥ १५ ॥

Segmented

प्रविशेद् यदि वा वाली मूर्धा अस्य शतधा भवेत् तत्र वासः सुखो ऽस्माकम् निरुद्विग्नो भविष्यति

Analysis

Word Lemma Parse
प्रविशेद् प्रविश् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
वा वा pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शतधा शतधा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
वासः वास pos=n,g=m,c=1,n=s
सुखो सुख pos=a,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
निरुद्विग्नो निरुद्विग्न pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt