Original

इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः ।मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ॥ १४ ॥

Segmented

इदानीम् मे स्मृतम् राजन् यथा वाली हरि-ईश्वरः मतंगेन तदा शप्तो ह्य् अस्मिन्न् आश्रम-मण्डले

Analysis

Word Lemma Parse
इदानीम् इदानीम् pos=i
मे मद् pos=n,g=,c=6,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
मतंगेन मतंग pos=n,g=m,c=3,n=s
तदा तदा pos=i
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ह्य् हि pos=i
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
आश्रम आश्रम pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s