Original

ततः पूर्वमहं गत्वा दक्षिणामहमाश्रितः ।दिशं च पश्चिमां भूयो गतोऽस्मि भयशङ्कितः ।उत्तरां तु दिशं यान्तं हनुमान्मामथाब्रवीत् ॥ १३ ॥

Segmented

ततः पूर्वम् अहम् गत्वा दक्षिणाम् अहम् आश्रितः दिशम् च पश्चिमाम् भूयो गतो ऽस्मि भय-शङ्कितः उत्तराम् तु दिशम् यान्तम् हनुमान् माम् अथ अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
गत्वा गम् pos=vi
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
pos=i
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
भूयो भूयस् pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भय भय pos=n,comp=y
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
तु तु pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan