Original

ततोऽहं वालिना तेन सानुबन्धः प्रधावितः ।नदीश्च विविधाः पश्यन्वनानि नगराणि च ॥ ११ ॥

Segmented

ततो ऽहम् वालिना तेन सानुबन्धः प्रधावितः नदीः च विविधाः पश्यन् वनानि नगराणि च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
वालिना वालिन् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
सानुबन्धः सानुबन्ध pos=a,g=m,c=1,n=s
प्रधावितः प्रधाव् pos=va,g=m,c=1,n=s,f=part
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
वनानि वन pos=n,g=n,c=2,n=p
नगराणि नगर pos=n,g=n,c=2,n=p
pos=i