Original

ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।कपिसेना पतीन्मुख्यान्मुमोद सुखितः सुखम् ॥ ७ ॥

Segmented

ततः सर्वा दिशो राजा चोदयित्वा यथातथम् कपि-सेना-पतीन् मुख्यान् मुमोद सुखितः सुखम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
चोदयित्वा चोदय् pos=vi
यथातथम् यथातथ pos=a,g=n,c=2,n=s
कपि कपि pos=n,comp=y
सेना सेना pos=n,comp=y
पतीन् पति pos=n,g=m,c=2,n=p
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
मुमोद मुद् pos=v,p=3,n=s,l=lit
सुखितः सुखित pos=a,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s