Original

पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः ।प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् ॥ ६ ॥

Segmented

पश्चिमाम् तु दिशम् घोराम् सुषेणः प्लवग-ईश्वरः प्रतस्थे हरि-शार्दूलः भृशम् वरुण-पालिताम्

Analysis

Word Lemma Parse
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
तु तु pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
वरुण वरुण pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part