Original

ताराङ्गदादि सहितः प्लवगः पवनात्मजः ।अगस्त्यचरितामाशां दक्षिणां हरियूथपः ॥ ५ ॥

Segmented

तारा-अङ्गद-आदि-सहितः प्लवगः पवनात्मजः अगस्त्य-चरिताम् आशाम् दक्षिणाम् हरि-यूथपः

Analysis

Word Lemma Parse
तारा तारा pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
आदि आदि pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
प्लवगः प्लवग pos=n,g=m,c=1,n=s
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s
अगस्त्य अगस्त्य pos=n,comp=y
चरिताम् चर् pos=va,g=f,c=2,n=s,f=part
आशाम् आशा pos=n,g=f,c=2,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s