Original

उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ।प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा ॥ ३ ॥

Segmented

उत्तराम् तु दिशम् रम्याम् गिरि-राज-समावृताम् प्रतस्थे सहसा वीरो हरिः शतबलिस् तदा

Analysis

Word Lemma Parse
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
तु तु pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
गिरि गिरि pos=n,comp=y
राज राज pos=n,comp=y
समावृताम् समावृ pos=va,g=f,c=2,n=s,f=part
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
शतबलिस् शतबलि pos=n,g=m,c=1,n=s
तदा तदा pos=i