Original

रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः ।प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ २ ॥

Segmented

रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः प्रतीक्षमाणस् तम् मासम् यः सीता-अधिगमे कृतः

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
प्रस्रवणे प्रस्रवण pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
प्रतीक्षमाणस् प्रतीक्ष् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मासम् मास pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
सीता सीता pos=n,comp=y
अधिगमे अधिगम pos=n,g=m,c=7,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part