Original

इत्येकैकं तदा तत्र वानरा बलदर्पिताः ।ऊचुश्च वचनं तस्मिन्हरिराजस्य संनिधौ ॥ १५ ॥

Segmented

इत्य् एक-एकम् तदा तत्र वानरा बल-दर्पिताः ऊचुः च वचनम् तस्मिन् हरि-राजस्य संनिधौ

Analysis

Word Lemma Parse
इत्य् इति pos=i
एक एक pos=n,comp=y
एकम् एक pos=n,g=m,c=2,n=s
तदा तदा pos=i
तत्र तत्र pos=i
वानरा वानर pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
हरि हरि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s