Original

अहं योजनसंख्यायाः प्लविता नात्र संशयः ।शतं योजनसंख्यायाः शतं समधिकं ह्यहम् ॥ १३ ॥

Segmented

अहम् योजन-संख्यायाः प्लविता न अत्र संशयः शतम् योजन-संख्यायाः शतम् समधिकम् ह्य् अहम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
योजन योजन pos=n,comp=y
संख्यायाः संख्या pos=n,g=f,c=6,n=s
प्लविता प्लवितृ pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
योजन योजन pos=n,comp=y
संख्यायाः संख्या pos=n,g=f,c=6,n=s
शतम् शत pos=n,g=n,c=2,n=s
समधिकम् समधिक pos=a,g=n,c=1,n=s
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s