Original

विधमिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन् ।धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ १२ ॥

Segmented

विधमिष्याम्य् अहम् वृक्षान् दारयिष्याम्य् अहम् गिरीन् धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान्

Analysis

Word Lemma Parse
विधमिष्याम्य् विधम् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
दारयिष्याम्य् दारय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
गिरीन् गिरि pos=n,g=m,c=2,n=p
धरणीम् धरणी pos=n,g=f,c=2,n=s
दारयिष्यामि दारय् pos=v,p=1,n=s,l=lrt
क्षोभयिष्यामि क्षोभय् pos=v,p=1,n=s,l=lrt
सागरान् सागर pos=n,g=m,c=2,n=p