Original

वेपमानं श्रमेणाद्य भवद्भिः स्थीयतामिति ।एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ११ ॥

Segmented

वेपमानम् श्रमेण अद्य भवद्भिः स्थीयताम् इति एक एव आहरिष्यामि पातालाद् अपि जानकीम्

Analysis

Word Lemma Parse
वेपमानम् विप् pos=va,g=m,c=2,n=s,f=part
श्रमेण श्रम pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
इति इति pos=i
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
आहरिष्यामि आहृ pos=v,p=1,n=s,l=lrt
पातालाद् पाताल pos=n,g=n,c=5,n=s
अपि अपि pos=i
जानकीम् जानकी pos=n,g=f,c=2,n=s