Original

अहमेको हनिष्यामि प्राप्तं रावणमाहवे ।ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ १० ॥

Segmented

अहम् एको हनिष्यामि प्राप्तम् रावणम् आहवे ततः च उन्मथ्य सहसा हरिष्ये जनकात्मजाम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ततः ततस् pos=i
pos=i
उन्मथ्य उन्मथ् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
हरिष्ये हृ pos=v,p=1,n=s,l=lrt
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s