Original

तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः ।शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥ १ ॥

Segmented

तद् उग्र-शासनम् भर्तुः विज्ञाय हरि-पुंगवाः शलभा इव संछाद्य मेदिनीम् सम्प्रतस्थिरे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उग्र उग्र pos=a,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
हरि हरि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
शलभा शलभ pos=n,g=m,c=2,n=d
इव इव pos=i
संछाद्य संछादय् pos=vi
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
सम्प्रतस्थिरे सम्प्रस्था pos=v,p=3,n=p,l=lit