Original

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ।भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ ९ ॥

Segmented

तद् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः भर्त्रा परिगृहीतस्य ध्रुवः कार्य-फल-उदयः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
प्रस्थितस्य प्रस्था pos=va,g=m,c=6,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
परिज्ञातस्य परिज्ञा pos=va,g=m,c=6,n=s,f=part
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
परिगृहीतस्य परिग्रह् pos=va,g=m,c=6,n=s,f=part
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s