Original

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः ।निश्चितार्थतरश्चापि हनूमान्कार्यसाधने ॥ ८ ॥

Segmented

सर्वथा निश्चिता अर्थः ऽयम् हनूमति हरि-ईश्वरः निश्चितार्थतरः च अपि हनूमान् कार्य-साधने

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हनूमति हनुमन्त् pos=n,g=,c=7,n=s
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
निश्चितार्थतरः निश्चितार्थतर pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
कार्य कार्य pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s