Original

ततः कार्यसमासंगमवगम्य हनूमति ।विदित्वा हनुमन्तं च चिन्तयामास राघवः ॥ ७ ॥

Segmented

ततः कार्य-समासङ्गम् अवगम्य हनूमति विदित्वा हनुमन्तम् च चिन्तयामास राघवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कार्य कार्य pos=n,comp=y
समासङ्गम् समासङ्ग pos=n,g=m,c=2,n=s
अवगम्य अवगम् pos=vi
हनूमति हनुमन्त् pos=n,g=,c=7,n=s
विदित्वा विद् pos=vi
हनुमन्तम् हनुमन्त् pos=n,g=m,c=2,n=s
pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s