Original

त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः ।देशकालानुवृत्तश्च नयश्च नयपण्डित ॥ ६ ॥

Segmented

त्वय्य् एव हनुमन्न् अस्ति बलम् बुद्धिः पराक्रमः देश-काल-अनुवृत्तः च नयः च नय-पण्डितैः

Analysis

Word Lemma Parse
त्वय्य् त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
हनुमन्न् हनुमन्त् pos=n,g=m,c=8,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
अनुवृत्तः अनुवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
नयः नय pos=n,g=m,c=1,n=s
pos=i
नय नय pos=n,comp=y
पण्डितैः पण्डित pos=n,g=m,c=8,n=s