Original

तेजसा वापि ते भूतं समं भुवि न विद्यते ।तद्यथा लभ्यते सीता तत्त्वमेवोपपादय ॥ ५ ॥

Segmented

तेजसा वा अपि ते भूतम् समम् भुवि न विद्यते तद् यथा लभ्यते सीता तत्त्वम् एव उपपादय

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
वा वा pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
समम् सम pos=n,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
लभ्यते लभ् pos=v,p=3,n=s,l=lat
सीता सीता pos=n,g=f,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
एव एव pos=i
उपपादय उपपादय् pos=v,p=2,n=s,l=lot