Original

गतिर्वेगश्च तेजश्च लाघवं च महाकपे ।पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥ ४ ॥

Segmented

गतिः वेगः च तेजः च लाघवम् च महा-कपि पितुस् ते सदृशम् वीर मारुतस्य महा-ओजसः

Analysis

Word Lemma Parse
गतिः गति pos=n,g=f,c=1,n=s
वेगः वेग pos=n,g=m,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
pos=i
लाघवम् लाघव pos=n,g=n,c=1,n=s
pos=i
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=8,n=s
पितुस् पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
मारुतस्य मारुत pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s