Original

सासुराः सहगन्धर्वाः सनागनरदेवताः ।विदिताः सर्वलोकास्ते ससागरधराधराः ॥ ३ ॥

Segmented

स असुराः सह गन्धर्वाः स नाग-नर-देवताः विदिताः सर्व-लोकाः ते स सागर-धराधराः

Analysis

Word Lemma Parse
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
सह सह pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
नाग नाग pos=n,comp=y
नर नर pos=n,comp=y
देवताः देवता pos=n,g=m,c=1,n=p
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=4,n=s
pos=i
सागर सागर pos=n,comp=y
धराधराः धराधर pos=n,g=m,c=1,n=p