Original

अतिबलबलमाश्रितस्तवाहं हरिवरविक्रमविक्रमैरनल्पैः ।पवनसुत यथाभिगम्यते सा जनकसुता हनुमंस्तथा कुरुष्व ॥ १६ ॥

Segmented

अतिबल बलम् आश्रितस् ते अहम् हरि-वर-विक्रम विक्रमैः अनल्पैः पवन-सुत यथा अभिगम्यते सा जनकसुता हनुमंस् तथा कुरुष्व

Analysis

Word Lemma Parse
अतिबल अतिबल pos=a,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=2,n=s
आश्रितस् आश्रि pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
हरि हरि pos=n,comp=y
वर वर pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
अनल्पैः अनल्प pos=a,g=m,c=3,n=p
पवन पवन pos=n,comp=y
सुत सुत pos=n,g=m,c=8,n=s
यथा यथा pos=i
अभिगम्यते अभिगम् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
जनकसुता जनकसुता pos=n,g=f,c=1,n=p
हनुमंस् हनुमन्त् pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot