Original

स तत्प्रकर्षन्हरिणां बलं महद्बभूव वीरः पवनात्मजः कपि ।गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः ॥ १५ ॥

Segmented

स तत् प्रकर्षन् हरिणाम् बलम् महद् बभूव वीरः पवनात्मजः कपिः गत-अम्बुदे व्योम्नि विशुद्ध-मण्डलः शशी इव नक्षत्र-गण-उपशोभितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रकर्षन् प्रकृष् pos=va,g=m,c=1,n=s,f=part
हरिणाम् हरिन् pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
अम्बुदे अम्बुद pos=n,g=n,c=7,n=s
व्योम्नि व्योमन् pos=n,g=n,c=7,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
मण्डलः मण्डल pos=n,g=m,c=1,n=s
शशी शशिन् pos=n,g=m,c=1,n=s
इव इव pos=i
नक्षत्र नक्षत्र pos=n,comp=y
गण गण pos=n,comp=y
उपशोभितः उपशोभय् pos=va,g=m,c=1,n=s,f=part