Original

स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः ।वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥ १४ ॥

Segmented

स तद् गृह्य हरि-श्रेष्ठः स्थाप्य मूर्ध्नि कृत-अञ्जलिः वन्दित्वा चरणौ च एव प्रस्थितः प्लवग-उत्तमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
हरि हरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
स्थाप्य स्थापय् pos=vi
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
वन्दित्वा वन्द् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
pos=i
एव एव pos=i
प्रस्थितः प्रस्था pos=va,g=m,c=1,n=s,f=part
प्लवग प्लवग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s