Original

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः ।सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे ॥ १३ ॥

Segmented

व्यवसायः च ते वीर सत्त्व-युक्तः च विक्रमः सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे

Analysis

Word Lemma Parse
व्यवसायः व्यवसाय pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
सत्त्व सत्त्व pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
विक्रमः विक्रम pos=n,g=m,c=1,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
pos=i
संदेशः संदेश pos=n,g=m,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
कथयति कथय् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=4,n=s