Original

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा ।मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति ॥ १२ ॥

Segmented

अनेन त्वाम् हरि-श्रेष्ठ चिह्नेन जनकात्मजा मद्-सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
हरि हरि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
चिह्नेन चिह्न pos=n,g=n,c=3,n=s
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
सकाशात् सकाश pos=n,g=m,c=5,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
अनुद्विग्ना अनुद्विग्न pos=a,g=f,c=1,n=s
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat