Original

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ।अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥ ११ ॥

Segmented

ददौ तस्य ततः प्रीतः स्व-नाम-अङ्क-उपशोभितम् अङ्गुलीयम् अभिज्ञानम् राजपुत्र्याः परंतपः

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
ततः ततस् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
नाम नामन् pos=n,comp=y
अङ्क अङ्क pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
अङ्गुलीयम् अङ्गुलीय pos=n,g=n,c=2,n=s
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
राजपुत्र्याः राजपुत्री pos=n,g=f,c=6,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s