Original

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ।कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ १० ॥

Segmented

तम् समीक्ष्य महा-तेजाः व्यवसाय उत्तरम् हरिम् कृतार्थ इव संवृत्तः प्रहृः-इन्द्रिय-मानसः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्यवसाय व्यवसा pos=vi
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
कृतार्थ कृतार्थ pos=a,g=m,c=1,n=s
इव इव pos=i
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
प्रहृः प्रहृष् pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
मानसः मानस pos=n,g=m,c=1,n=s