Original

विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् ।स हि तस्मिन्हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ १ ॥

Segmented

विशेषेण तु सुग्रीवो हनुमन्त् अर्थम् उक्तवान् स हि तस्मिन् हरि-श्रेष्ठे निश्चित-अर्थः अर्थ-साधने

Analysis

Word Lemma Parse
विशेषेण विशेष pos=n,g=m,c=3,n=s
तु तु pos=i
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=7,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
हरि हरि pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
निश्चित निश्चि pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
साधने साधन pos=n,g=n,c=7,n=s