Original

इमानि वनदुर्गाणि नद्यः शैलान्तराणि च ।भवन्तः परिमार्गंस्तु बुद्धिविक्रमसंपदा ॥ ९ ॥

Segmented

इमानि वन-दुर्गानि नद्यः शैल-अन्तरानि च भवन्तः परिमार्गंस् बुद्धि-विक्रम-संपदा

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=1,n=p
वन वन pos=n,comp=y
दुर्गानि दुर्ग pos=n,g=n,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p
शैल शैल pos=n,comp=y
अन्तरानि अन्तर pos=n,g=n,c=1,n=p
pos=i
भवन्तः भवत् pos=a,g=m,c=1,n=p
परिमार्गंस् तु pos=i
बुद्धि बुद्धि pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s