Original

एतां बुद्धिं समास्थाय दृश्यते जानकी यथा ।तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ७ ॥

Segmented

एताम् बुद्धिम् समास्थाय दृश्यते जानकी यथा तथा भवद्भिः कर्तव्यम् अस्मत् प्रिय-हित-एषिभिः

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
दृश्यते दृश् pos=v,p=3,n=s,l=lat
जानकी जानकी pos=n,g=f,c=1,n=s
यथा यथा pos=i
तथा तथा pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अस्मत् मद् pos=n,g=,c=5,n=p
प्रिय प्रिय pos=n,comp=y
हित हित pos=n,comp=y
एषिभिः एषिन् pos=a,g=m,c=3,n=p