Original

ततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः ।चरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः ॥ ६२ ॥

Segmented

ततः कृतार्थाः सहिताः स बान्धवाः मया अर्चिताः सर्व-गुणैः मनोरमैः चरिष्यथ उर्वीम् प्रतिशम्-शत्रवः सहप्रिया भूत-धराः प्लवंगमाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृतार्थाः कृतार्थ pos=a,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
अर्चिताः अर्चय् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
मनोरमैः मनोरम pos=a,g=m,c=3,n=p
चरिष्यथ चर् pos=v,p=2,n=p,l=lrt
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
प्रतिशम् प्रतिशम् pos=va,comp=y,f=part
शत्रवः शत्रु pos=n,g=m,c=1,n=p
सहप्रिया सहप्रिय pos=a,g=m,c=1,n=p
भूत भूत pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=8,n=p