Original

ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् ।कृतं भविष्यत्यनिलानलोपमा विदेहजा दर्शनजेन कर्मणा ॥ ६१ ॥

Segmented

ततः कृतम् दाशरथेः महत् प्रियम् महत्तरम् च अपि ततो मम प्रियम् कृतम् भविष्यत्य् अनिल-अनल-उपमाः विदेह-जाः दर्शन-जेन कर्मणा

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
प्रियम् प्रिय pos=n,g=n,c=1,n=s
महत्तरम् महत्तर pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
ततो ततस् pos=i
मम मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भविष्यत्य् भू pos=v,p=3,n=s,l=lrt
अनिल अनिल pos=n,comp=y
अनल अनल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
विदेह विदेह pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
दर्शन दर्शन pos=n,comp=y
जेन pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s