Original

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ६० ॥

Segmented

सर्वम् एतद् विचेतव्यम् यन् मया परिकीर्तितम् यद् अन्यद् अपि न उक्तम् च तत्र अपि क्रियताम् मतिः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
विचेतव्यम् विचि pos=va,g=n,c=1,n=s,f=krtya
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
तत्र तत्र pos=i
अपि अपि pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
मतिः मति pos=n,g=f,c=1,n=s