Original

एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः ।अभास्करममर्यादं न जानीमस्ततः परम् ॥ ५९ ॥

Segmented

एतावद् वानरैः शक्यम् गन्तुम् वानर-पुंगवाः अभास्करम् अमर्यादम् न जानीमस् ततः परम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
शक्यम् शक्य pos=a,g=n,c=1,n=s
गन्तुम् गम् pos=vi
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=8,n=p
अभास्करम् अभास्कर pos=a,g=n,c=2,n=s
अमर्यादम् अमर्याद pos=a,g=n,c=2,n=s
pos=i
जानीमस् ज्ञा pos=v,p=1,n=p,l=lat
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s