Original

स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ।सूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता ॥ ५५ ॥

Segmented

स तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते सूर्य-लक्ष्म्या अभिविज्ञा तपसा इव विवस्वता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
देशो देश pos=n,g=m,c=1,n=s
विसूर्यो विसूर्य pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भासा भास् pos=n,g=f,c=3,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
सूर्य सूर्य pos=n,comp=y
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
अभिविज्ञा अभिविज्ञा pos=va,g=m,c=1,n=s,f=krtya
तपसा तपस् pos=n,g=n,c=3,n=s
इव इव pos=i
विवस्वता विवस्वत् pos=a,g=n,c=3,n=s