Original

इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये ।देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम् ॥ ५४ ॥

Segmented

इन्द्र-लोक-गताः ये च ब्रह्मलोक-गताः च ये देवास् तम् समवेक्षन्ते गिरि-राजम् दिवम् गतम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
लोक लोक pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
ब्रह्मलोक ब्रह्मलोक pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
देवास् देव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
समवेक्षन्ते समवेक्ष् pos=v,p=3,n=p,l=lat
गिरि गिरि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part