Original

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ।अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ ५२ ॥

Segmented

तत्र न अमुदितः कश्चिन् न अस्ति कश्चिद् असत्-प्रियः अहन्य् अहनि वर्धन्ते गुणास् तत्र मनोरमाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
अमुदितः अमुदित pos=a,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
असत् असत् pos=a,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
अहन्य् अहर् pos=n,g=,c=7,n=s
अहनि अहर् pos=n,g=,c=7,n=s
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
गुणास् गुण pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
मनोरमाः मनोरम pos=a,g=m,c=1,n=p