Original

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ।सर्वे कामार्थसहिता वसन्ति सह योषितः ॥ ५० ॥

Segmented

सर्वे सु कृत-कर्माणः सर्वे रति-परायणाः सर्वे काम-अर्थ-सहिताः वसन्ति सह योषितः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
कृत कृ pos=va,comp=y,f=part
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रति रति pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहिताः सहित pos=a,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
सह सह pos=i
योषितः योषित् pos=n,g=f,c=2,n=p