Original

अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ।ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ५ ॥

Segmented

अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये ऋणान् मुक्ता भविष्यामः कृतार्थ-अर्थ-विदाम् वराः

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
विनिवृत्ते विनिवृत् pos=va,g=n,c=7,n=s,f=part
कृते कृ pos=va,g=n,c=7,n=s,f=part
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
प्रिये प्रिय pos=n,g=n,c=7,n=s
ऋणान् ऋण pos=n,g=n,c=5,n=s
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
भविष्यामः भू pos=v,p=1,n=p,l=lrt
कृतार्थ कृतार्थ pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वराः वर pos=a,g=m,c=1,n=p