Original

स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः ।गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा ।रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ ४९ ॥

Segmented

स्त्रियः च गुण-सम्पन्नाः रूप-यौवन-लक्षय् गन्धर्वाः किंनराः सिद्धा नागा विद्याधरास् तथा रमन्ते सहितास् तत्र नारीभिः भास्कर-प्रभाः

Analysis

Word Lemma Parse
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
गुण गुण pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=f,c=1,n=p,f=part
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
लक्षय् लक्षय् pos=va,g=f,c=1,n=p,f=part
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
किंनराः किंनर pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
विद्याधरास् विद्याधर pos=n,g=m,c=1,n=p
तथा तथा pos=i
रमन्ते रम् pos=v,p=3,n=p,l=lat
सहितास् सहित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
नारीभिः नारी pos=n,g=f,c=3,n=p
भास्कर भास्कर pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p