Original

स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च ।सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ ४६ ॥

Segmented

स्त्रीणाम् यान्य् अनुरूपाणि पुरुषाणाम् तथा एव च सर्व-ऋतु-सुख-सेव् फलन्त्य् अन्ये नग-उत्तमाः

Analysis

Word Lemma Parse
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
यान्य् यद् pos=n,g=n,c=1,n=p
अनुरूपाणि अनुरूप pos=a,g=n,c=1,n=p
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
सुख सुख pos=a,comp=y
सेव् सेव् pos=va,g=n,c=2,n=p,f=krtya
फलन्त्य् फल् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
नग नग pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p