Original

नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः ।दिव्यगन्धरसस्पर्शाः सर्वकामान्स्रवन्ति च ॥ ४४ ॥

Segmented

नित्य-पुष्प-फलाः च अत्र नगाः पत्ररथ-आकुलाः दिव्य-गन्ध-रस-स्पर्शाः सर्व-कामान् स्रवन्ति च

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फलाः फल pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
नगाः नग pos=n,g=m,c=1,n=p
पत्ररथ पत्त्ररथ pos=n,comp=y
आकुलाः आकुल pos=a,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
रस रस pos=n,comp=y
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
स्रवन्ति स्रु pos=v,p=3,n=p,l=lat
pos=i