Original

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४३ ॥

Segmented

सर्व-रत्न-मयैः चित्रैः अवगाढा नग-उत्तमैः जातरूप-मयैः च अपि हुताशन-सम-प्रभा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
चित्रैः चित्र pos=a,g=m,c=3,n=p
अवगाढा अवगाह् pos=va,g=f,c=1,n=p,f=part
नग नग pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
हुताशन हुताशन pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p