Original

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४२ ॥

Segmented

निस्तुलाभिः च मुक्ताभिः मणिभिः च महाधनैः उद्भूत-पुलिन तत्र जातरूपैः च निम्नगाः

Analysis

Word Lemma Parse
निस्तुलाभिः निस्तुल pos=a,g=f,c=3,n=p
pos=i
मुक्ताभिः मुक्ता pos=n,g=f,c=3,n=p
मणिभिः मणि pos=n,g=m,c=3,n=p
pos=i
महाधनैः महाधन pos=a,g=m,c=3,n=p
उद्भूत उद्भू pos=va,comp=y,f=part
पुलिन पुलिन pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
जातरूपैः जातरूप pos=n,g=n,c=3,n=p
pos=i
निम्नगाः निम्नगा pos=n,g=f,c=1,n=p